Declension table of ?sūtritavatī

Deva

FeminineSingularDualPlural
Nominativesūtritavatī sūtritavatyau sūtritavatyaḥ
Vocativesūtritavati sūtritavatyau sūtritavatyaḥ
Accusativesūtritavatīm sūtritavatyau sūtritavatīḥ
Instrumentalsūtritavatyā sūtritavatībhyām sūtritavatībhiḥ
Dativesūtritavatyai sūtritavatībhyām sūtritavatībhyaḥ
Ablativesūtritavatyāḥ sūtritavatībhyām sūtritavatībhyaḥ
Genitivesūtritavatyāḥ sūtritavatyoḥ sūtritavatīnām
Locativesūtritavatyām sūtritavatyoḥ sūtritavatīṣu

Compound sūtritavati - sūtritavatī -

Adverb -sūtritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria