Declension table of ?sūtritavat

Deva

MasculineSingularDualPlural
Nominativesūtritavān sūtritavantau sūtritavantaḥ
Vocativesūtritavan sūtritavantau sūtritavantaḥ
Accusativesūtritavantam sūtritavantau sūtritavataḥ
Instrumentalsūtritavatā sūtritavadbhyām sūtritavadbhiḥ
Dativesūtritavate sūtritavadbhyām sūtritavadbhyaḥ
Ablativesūtritavataḥ sūtritavadbhyām sūtritavadbhyaḥ
Genitivesūtritavataḥ sūtritavatoḥ sūtritavatām
Locativesūtritavati sūtritavatoḥ sūtritavatsu

Compound sūtritavat -

Adverb -sūtritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria