Declension table of ?sūtritā

Deva

FeminineSingularDualPlural
Nominativesūtritā sūtrite sūtritāḥ
Vocativesūtrite sūtrite sūtritāḥ
Accusativesūtritām sūtrite sūtritāḥ
Instrumentalsūtritayā sūtritābhyām sūtritābhiḥ
Dativesūtritāyai sūtritābhyām sūtritābhyaḥ
Ablativesūtritāyāḥ sūtritābhyām sūtritābhyaḥ
Genitivesūtritāyāḥ sūtritayoḥ sūtritānām
Locativesūtritāyām sūtritayoḥ sūtritāsu

Adverb -sūtritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria