Declension table of ?sūtrayitavya

Deva

NeuterSingularDualPlural
Nominativesūtrayitavyam sūtrayitavye sūtrayitavyāni
Vocativesūtrayitavya sūtrayitavye sūtrayitavyāni
Accusativesūtrayitavyam sūtrayitavye sūtrayitavyāni
Instrumentalsūtrayitavyena sūtrayitavyābhyām sūtrayitavyaiḥ
Dativesūtrayitavyāya sūtrayitavyābhyām sūtrayitavyebhyaḥ
Ablativesūtrayitavyāt sūtrayitavyābhyām sūtrayitavyebhyaḥ
Genitivesūtrayitavyasya sūtrayitavyayoḥ sūtrayitavyānām
Locativesūtrayitavye sūtrayitavyayoḥ sūtrayitavyeṣu

Compound sūtrayitavya -

Adverb -sūtrayitavyam -sūtrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria