Declension table of ?sūtrayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesūtrayiṣyantī sūtrayiṣyantyau sūtrayiṣyantyaḥ
Vocativesūtrayiṣyanti sūtrayiṣyantyau sūtrayiṣyantyaḥ
Accusativesūtrayiṣyantīm sūtrayiṣyantyau sūtrayiṣyantīḥ
Instrumentalsūtrayiṣyantyā sūtrayiṣyantībhyām sūtrayiṣyantībhiḥ
Dativesūtrayiṣyantyai sūtrayiṣyantībhyām sūtrayiṣyantībhyaḥ
Ablativesūtrayiṣyantyāḥ sūtrayiṣyantībhyām sūtrayiṣyantībhyaḥ
Genitivesūtrayiṣyantyāḥ sūtrayiṣyantyoḥ sūtrayiṣyantīnām
Locativesūtrayiṣyantyām sūtrayiṣyantyoḥ sūtrayiṣyantīṣu

Compound sūtrayiṣyanti - sūtrayiṣyantī -

Adverb -sūtrayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria