Declension table of ?sūtrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesūtrayiṣyamāṇā sūtrayiṣyamāṇe sūtrayiṣyamāṇāḥ
Vocativesūtrayiṣyamāṇe sūtrayiṣyamāṇe sūtrayiṣyamāṇāḥ
Accusativesūtrayiṣyamāṇām sūtrayiṣyamāṇe sūtrayiṣyamāṇāḥ
Instrumentalsūtrayiṣyamāṇayā sūtrayiṣyamāṇābhyām sūtrayiṣyamāṇābhiḥ
Dativesūtrayiṣyamāṇāyai sūtrayiṣyamāṇābhyām sūtrayiṣyamāṇābhyaḥ
Ablativesūtrayiṣyamāṇāyāḥ sūtrayiṣyamāṇābhyām sūtrayiṣyamāṇābhyaḥ
Genitivesūtrayiṣyamāṇāyāḥ sūtrayiṣyamāṇayoḥ sūtrayiṣyamāṇānām
Locativesūtrayiṣyamāṇāyām sūtrayiṣyamāṇayoḥ sūtrayiṣyamāṇāsu

Adverb -sūtrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria