Declension table of ?sūtrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesūtrayiṣyamāṇam sūtrayiṣyamāṇe sūtrayiṣyamāṇāni
Vocativesūtrayiṣyamāṇa sūtrayiṣyamāṇe sūtrayiṣyamāṇāni
Accusativesūtrayiṣyamāṇam sūtrayiṣyamāṇe sūtrayiṣyamāṇāni
Instrumentalsūtrayiṣyamāṇena sūtrayiṣyamāṇābhyām sūtrayiṣyamāṇaiḥ
Dativesūtrayiṣyamāṇāya sūtrayiṣyamāṇābhyām sūtrayiṣyamāṇebhyaḥ
Ablativesūtrayiṣyamāṇāt sūtrayiṣyamāṇābhyām sūtrayiṣyamāṇebhyaḥ
Genitivesūtrayiṣyamāṇasya sūtrayiṣyamāṇayoḥ sūtrayiṣyamāṇānām
Locativesūtrayiṣyamāṇe sūtrayiṣyamāṇayoḥ sūtrayiṣyamāṇeṣu

Compound sūtrayiṣyamāṇa -

Adverb -sūtrayiṣyamāṇam -sūtrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria