Declension table of ?sūtrayat

Deva

NeuterSingularDualPlural
Nominativesūtrayat sūtrayantī sūtrayatī sūtrayanti
Vocativesūtrayat sūtrayantī sūtrayatī sūtrayanti
Accusativesūtrayat sūtrayantī sūtrayatī sūtrayanti
Instrumentalsūtrayatā sūtrayadbhyām sūtrayadbhiḥ
Dativesūtrayate sūtrayadbhyām sūtrayadbhyaḥ
Ablativesūtrayataḥ sūtrayadbhyām sūtrayadbhyaḥ
Genitivesūtrayataḥ sūtrayatoḥ sūtrayatām
Locativesūtrayati sūtrayatoḥ sūtrayatsu

Adverb -sūtrayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria