Declension table of ?sūtrayat

Deva

MasculineSingularDualPlural
Nominativesūtrayan sūtrayantau sūtrayantaḥ
Vocativesūtrayan sūtrayantau sūtrayantaḥ
Accusativesūtrayantam sūtrayantau sūtrayataḥ
Instrumentalsūtrayatā sūtrayadbhyām sūtrayadbhiḥ
Dativesūtrayate sūtrayadbhyām sūtrayadbhyaḥ
Ablativesūtrayataḥ sūtrayadbhyām sūtrayadbhyaḥ
Genitivesūtrayataḥ sūtrayatoḥ sūtrayatām
Locativesūtrayati sūtrayatoḥ sūtrayatsu

Compound sūtrayat -

Adverb -sūtrayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria