Declension table of ?sūtrayamāṇā

Deva

FeminineSingularDualPlural
Nominativesūtrayamāṇā sūtrayamāṇe sūtrayamāṇāḥ
Vocativesūtrayamāṇe sūtrayamāṇe sūtrayamāṇāḥ
Accusativesūtrayamāṇām sūtrayamāṇe sūtrayamāṇāḥ
Instrumentalsūtrayamāṇayā sūtrayamāṇābhyām sūtrayamāṇābhiḥ
Dativesūtrayamāṇāyai sūtrayamāṇābhyām sūtrayamāṇābhyaḥ
Ablativesūtrayamāṇāyāḥ sūtrayamāṇābhyām sūtrayamāṇābhyaḥ
Genitivesūtrayamāṇāyāḥ sūtrayamāṇayoḥ sūtrayamāṇānām
Locativesūtrayamāṇāyām sūtrayamāṇayoḥ sūtrayamāṇāsu

Adverb -sūtrayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria