Declension table of ?sūtrayamāṇa

Deva

NeuterSingularDualPlural
Nominativesūtrayamāṇam sūtrayamāṇe sūtrayamāṇāni
Vocativesūtrayamāṇa sūtrayamāṇe sūtrayamāṇāni
Accusativesūtrayamāṇam sūtrayamāṇe sūtrayamāṇāni
Instrumentalsūtrayamāṇena sūtrayamāṇābhyām sūtrayamāṇaiḥ
Dativesūtrayamāṇāya sūtrayamāṇābhyām sūtrayamāṇebhyaḥ
Ablativesūtrayamāṇāt sūtrayamāṇābhyām sūtrayamāṇebhyaḥ
Genitivesūtrayamāṇasya sūtrayamāṇayoḥ sūtrayamāṇānām
Locativesūtrayamāṇe sūtrayamāṇayoḥ sūtrayamāṇeṣu

Compound sūtrayamāṇa -

Adverb -sūtrayamāṇam -sūtrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria