Declension table of ?sūtrayamāṇa

Deva

MasculineSingularDualPlural
Nominativesūtrayamāṇaḥ sūtrayamāṇau sūtrayamāṇāḥ
Vocativesūtrayamāṇa sūtrayamāṇau sūtrayamāṇāḥ
Accusativesūtrayamāṇam sūtrayamāṇau sūtrayamāṇān
Instrumentalsūtrayamāṇena sūtrayamāṇābhyām sūtrayamāṇaiḥ sūtrayamāṇebhiḥ
Dativesūtrayamāṇāya sūtrayamāṇābhyām sūtrayamāṇebhyaḥ
Ablativesūtrayamāṇāt sūtrayamāṇābhyām sūtrayamāṇebhyaḥ
Genitivesūtrayamāṇasya sūtrayamāṇayoḥ sūtrayamāṇānām
Locativesūtrayamāṇe sūtrayamāṇayoḥ sūtrayamāṇeṣu

Compound sūtrayamāṇa -

Adverb -sūtrayamāṇam -sūtrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria