Declension table of sūtrapāṭha

Deva

MasculineSingularDualPlural
Nominativesūtrapāṭhaḥ sūtrapāṭhau sūtrapāṭhāḥ
Vocativesūtrapāṭha sūtrapāṭhau sūtrapāṭhāḥ
Accusativesūtrapāṭham sūtrapāṭhau sūtrapāṭhān
Instrumentalsūtrapāṭhena sūtrapāṭhābhyām sūtrapāṭhaiḥ sūtrapāṭhebhiḥ
Dativesūtrapāṭhāya sūtrapāṭhābhyām sūtrapāṭhebhyaḥ
Ablativesūtrapāṭhāt sūtrapāṭhābhyām sūtrapāṭhebhyaḥ
Genitivesūtrapāṭhasya sūtrapāṭhayoḥ sūtrapāṭhānām
Locativesūtrapāṭhe sūtrapāṭhayoḥ sūtrapāṭheṣu

Compound sūtrapāṭha -

Adverb -sūtrapāṭham -sūtrapāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria