Declension table of sūtrakrīḍā

Deva

FeminineSingularDualPlural
Nominativesūtrakrīḍā sūtrakrīḍe sūtrakrīḍāḥ
Vocativesūtrakrīḍe sūtrakrīḍe sūtrakrīḍāḥ
Accusativesūtrakrīḍām sūtrakrīḍe sūtrakrīḍāḥ
Instrumentalsūtrakrīḍayā sūtrakrīḍābhyām sūtrakrīḍābhiḥ
Dativesūtrakrīḍāyai sūtrakrīḍābhyām sūtrakrīḍābhyaḥ
Ablativesūtrakrīḍāyāḥ sūtrakrīḍābhyām sūtrakrīḍābhyaḥ
Genitivesūtrakrīḍāyāḥ sūtrakrīḍayoḥ sūtrakrīḍānām
Locativesūtrakrīḍāyām sūtrakrīḍayoḥ sūtrakrīḍāsu

Adverb -sūtrakrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria