Declension table of sūtrakṛt

Deva

MasculineSingularDualPlural
Nominativesūtrakṛt sūtrakṛtau sūtrakṛtaḥ
Vocativesūtrakṛt sūtrakṛtau sūtrakṛtaḥ
Accusativesūtrakṛtam sūtrakṛtau sūtrakṛtaḥ
Instrumentalsūtrakṛtā sūtrakṛdbhyām sūtrakṛdbhiḥ
Dativesūtrakṛte sūtrakṛdbhyām sūtrakṛdbhyaḥ
Ablativesūtrakṛtaḥ sūtrakṛdbhyām sūtrakṛdbhyaḥ
Genitivesūtrakṛtaḥ sūtrakṛtoḥ sūtrakṛtām
Locativesūtrakṛti sūtrakṛtoḥ sūtrakṛtsu

Compound sūtrakṛt -

Adverb -sūtrakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria