Declension table of sūtradhārakṛtārambha

Deva

NeuterSingularDualPlural
Nominativesūtradhārakṛtārambham sūtradhārakṛtārambhe sūtradhārakṛtārambhāṇi
Vocativesūtradhārakṛtārambha sūtradhārakṛtārambhe sūtradhārakṛtārambhāṇi
Accusativesūtradhārakṛtārambham sūtradhārakṛtārambhe sūtradhārakṛtārambhāṇi
Instrumentalsūtradhārakṛtārambheṇa sūtradhārakṛtārambhābhyām sūtradhārakṛtārambhaiḥ
Dativesūtradhārakṛtārambhāya sūtradhārakṛtārambhābhyām sūtradhārakṛtārambhebhyaḥ
Ablativesūtradhārakṛtārambhāt sūtradhārakṛtārambhābhyām sūtradhārakṛtārambhebhyaḥ
Genitivesūtradhārakṛtārambhasya sūtradhārakṛtārambhayoḥ sūtradhārakṛtārambhāṇām
Locativesūtradhārakṛtārambhe sūtradhārakṛtārambhayoḥ sūtradhārakṛtārambheṣu

Compound sūtradhārakṛtārambha -

Adverb -sūtradhārakṛtārambham -sūtradhārakṛtārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria