Declension table of sūtradhāra

Deva

MasculineSingularDualPlural
Nominativesūtradhāraḥ sūtradhārau sūtradhārāḥ
Vocativesūtradhāra sūtradhārau sūtradhārāḥ
Accusativesūtradhāram sūtradhārau sūtradhārān
Instrumentalsūtradhāreṇa sūtradhārābhyām sūtradhāraiḥ sūtradhārebhiḥ
Dativesūtradhārāya sūtradhārābhyām sūtradhārebhyaḥ
Ablativesūtradhārāt sūtradhārābhyām sūtradhārebhyaḥ
Genitivesūtradhārasya sūtradhārayoḥ sūtradhārāṇām
Locativesūtradhāre sūtradhārayoḥ sūtradhāreṣu

Compound sūtradhāra -

Adverb -sūtradhāram -sūtradhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria