Declension table of sūtrānta

Deva

MasculineSingularDualPlural
Nominativesūtrāntaḥ sūtrāntau sūtrāntāḥ
Vocativesūtrānta sūtrāntau sūtrāntāḥ
Accusativesūtrāntam sūtrāntau sūtrāntān
Instrumentalsūtrāntena sūtrāntābhyām sūtrāntaiḥ sūtrāntebhiḥ
Dativesūtrāntāya sūtrāntābhyām sūtrāntebhyaḥ
Ablativesūtrāntāt sūtrāntābhyām sūtrāntebhyaḥ
Genitivesūtrāntasya sūtrāntayoḥ sūtrāntānām
Locativesūtrānte sūtrāntayoḥ sūtrānteṣu

Compound sūtrānta -

Adverb -sūtrāntam -sūtrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria