Declension table of sūtkṛta

Deva

NeuterSingularDualPlural
Nominativesūtkṛtam sūtkṛte sūtkṛtāni
Vocativesūtkṛta sūtkṛte sūtkṛtāni
Accusativesūtkṛtam sūtkṛte sūtkṛtāni
Instrumentalsūtkṛtena sūtkṛtābhyām sūtkṛtaiḥ
Dativesūtkṛtāya sūtkṛtābhyām sūtkṛtebhyaḥ
Ablativesūtkṛtāt sūtkṛtābhyām sūtkṛtebhyaḥ
Genitivesūtkṛtasya sūtkṛtayoḥ sūtkṛtānām
Locativesūtkṛte sūtkṛtayoḥ sūtkṛteṣu

Compound sūtkṛta -

Adverb -sūtkṛtam -sūtkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria