Declension table of sūti

Deva

FeminineSingularDualPlural
Nominativesūtiḥ sūtī sūtayaḥ
Vocativesūte sūtī sūtayaḥ
Accusativesūtim sūtī sūtīḥ
Instrumentalsūtyā sūtibhyām sūtibhiḥ
Dativesūtyai sūtaye sūtibhyām sūtibhyaḥ
Ablativesūtyāḥ sūteḥ sūtibhyām sūtibhyaḥ
Genitivesūtyāḥ sūteḥ sūtyoḥ sūtīnām
Locativesūtyām sūtau sūtyoḥ sūtiṣu

Compound sūti -

Adverb -sūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria