Declension table of ?sūtavat

Deva

MasculineSingularDualPlural
Nominativesūtavān sūtavantau sūtavantaḥ
Vocativesūtavan sūtavantau sūtavantaḥ
Accusativesūtavantam sūtavantau sūtavataḥ
Instrumentalsūtavatā sūtavadbhyām sūtavadbhiḥ
Dativesūtavate sūtavadbhyām sūtavadbhyaḥ
Ablativesūtavataḥ sūtavadbhyām sūtavadbhyaḥ
Genitivesūtavataḥ sūtavatoḥ sūtavatām
Locativesūtavati sūtavatoḥ sūtavatsu

Compound sūtavat -

Adverb -sūtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria