सुबन्तावली ?सूतनन्दन

Roma

पुमान्एकद्विबहु
प्रथमासूतनन्दनः सूतनन्दनौ सूतनन्दनाः
सम्बोधनम्सूतनन्दन सूतनन्दनौ सूतनन्दनाः
द्वितीयासूतनन्दनम् सूतनन्दनौ सूतनन्दनान्
तृतीयासूतनन्दनेन सूतनन्दनाभ्याम् सूतनन्दनैः सूतनन्दनेभिः
चतुर्थीसूतनन्दनाय सूतनन्दनाभ्याम् सूतनन्दनेभ्यः
पञ्चमीसूतनन्दनात् सूतनन्दनाभ्याम् सूतनन्दनेभ्यः
षष्ठीसूतनन्दनस्य सूतनन्दनयोः सूतनन्दनानाम्
सप्तमीसूतनन्दने सूतनन्दनयोः सूतनन्दनेषु

समास सूतनन्दन

अव्यय ॰सूतनन्दनम् ॰सूतनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria