Declension table of sūtakā

Deva

FeminineSingularDualPlural
Nominativesūtakā sūtake sūtakāḥ
Vocativesūtake sūtake sūtakāḥ
Accusativesūtakām sūtake sūtakāḥ
Instrumentalsūtakayā sūtakābhyām sūtakābhiḥ
Dativesūtakāyai sūtakābhyām sūtakābhyaḥ
Ablativesūtakāyāḥ sūtakābhyām sūtakābhyaḥ
Genitivesūtakāyāḥ sūtakayoḥ sūtakānām
Locativesūtakāyām sūtakayoḥ sūtakāsu

Adverb -sūtakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria