Declension table of ?sūtāt

Deva

MasculineSingularDualPlural
Nominativesūtān sūtāntau sūtāntaḥ
Vocativesūtān sūtāntau sūtāntaḥ
Accusativesūtāntam sūtāntau sūtātaḥ
Instrumentalsūtātā sūtādbhyām sūtādbhiḥ
Dativesūtāte sūtādbhyām sūtādbhyaḥ
Ablativesūtātaḥ sūtādbhyām sūtādbhyaḥ
Genitivesūtātaḥ sūtātoḥ sūtātām
Locativesūtāti sūtātoḥ sūtātsu

Compound sūtāt -

Adverb -sūtāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria