Declension table of ?sūta

Deva

MasculineSingularDualPlural
Nominativesūtaḥ sūtau sūtāḥ
Vocativesūta sūtau sūtāḥ
Accusativesūtam sūtau sūtān
Instrumentalsūtena sūtābhyām sūtaiḥ sūtebhiḥ
Dativesūtāya sūtābhyām sūtebhyaḥ
Ablativesūtāt sūtābhyām sūtebhyaḥ
Genitivesūtasya sūtayoḥ sūtānām
Locativesūte sūtayoḥ sūteṣu

Compound sūta -

Adverb -sūtam -sūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria