Declension table of sūta_1

Deva

NeuterSingularDualPlural
Nominativesūtam sūte sūtāni
Vocativesūta sūte sūtāni
Accusativesūtam sūte sūtāni
Instrumentalsūtena sūtābhyām sūtaiḥ
Dativesūtāya sūtābhyām sūtebhyaḥ
Ablativesūtāt sūtābhyām sūtebhyaḥ
Genitivesūtasya sūtayoḥ sūtānām
Locativesūte sūtayoḥ sūteṣu

Compound sūta -

Adverb -sūtam -sūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria