सुबन्तावली ?सूर्योपस्थानमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमासूर्योपस्थानमन्त्रः सूर्योपस्थानमन्त्रौ सूर्योपस्थानमन्त्राः
सम्बोधनम्सूर्योपस्थानमन्त्र सूर्योपस्थानमन्त्रौ सूर्योपस्थानमन्त्राः
द्वितीयासूर्योपस्थानमन्त्रम् सूर्योपस्थानमन्त्रौ सूर्योपस्थानमन्त्रान्
तृतीयासूर्योपस्थानमन्त्रेण सूर्योपस्थानमन्त्राभ्याम् सूर्योपस्थानमन्त्रैः सूर्योपस्थानमन्त्रेभिः
चतुर्थीसूर्योपस्थानमन्त्राय सूर्योपस्थानमन्त्राभ्याम् सूर्योपस्थानमन्त्रेभ्यः
पञ्चमीसूर्योपस्थानमन्त्रात् सूर्योपस्थानमन्त्राभ्याम् सूर्योपस्थानमन्त्रेभ्यः
षष्ठीसूर्योपस्थानमन्त्रस्य सूर्योपस्थानमन्त्रयोः सूर्योपस्थानमन्त्राणाम्
सप्तमीसूर्योपस्थानमन्त्रे सूर्योपस्थानमन्त्रयोः सूर्योपस्थानमन्त्रेषु

समास सूर्योपस्थानमन्त्र

अव्यय ॰सूर्योपस्थानमन्त्रम् ॰सूर्योपस्थानमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria