सुबन्तावली ?सूर्योदयास्त

Roma

पुमान्एकद्विबहु
प्रथमासूर्योदयास्तः सूर्योदयास्तौ सूर्योदयास्ताः
सम्बोधनम्सूर्योदयास्त सूर्योदयास्तौ सूर्योदयास्ताः
द्वितीयासूर्योदयास्तम् सूर्योदयास्तौ सूर्योदयास्तान्
तृतीयासूर्योदयास्तेन सूर्योदयास्ताभ्याम् सूर्योदयास्तैः सूर्योदयास्तेभिः
चतुर्थीसूर्योदयास्ताय सूर्योदयास्ताभ्याम् सूर्योदयास्तेभ्यः
पञ्चमीसूर्योदयास्तात् सूर्योदयास्ताभ्याम् सूर्योदयास्तेभ्यः
षष्ठीसूर्योदयास्तस्य सूर्योदयास्तयोः सूर्योदयास्तानाम्
सप्तमीसूर्योदयास्ते सूर्योदयास्तयोः सूर्योदयास्तेषु

समास सूर्योदयास्त

अव्यय ॰सूर्योदयास्तम् ॰सूर्योदयास्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria