Declension table of sūryodaya

Deva

MasculineSingularDualPlural
Nominativesūryodayaḥ sūryodayau sūryodayāḥ
Vocativesūryodaya sūryodayau sūryodayāḥ
Accusativesūryodayam sūryodayau sūryodayān
Instrumentalsūryodayena sūryodayābhyām sūryodayaiḥ sūryodayebhiḥ
Dativesūryodayāya sūryodayābhyām sūryodayebhyaḥ
Ablativesūryodayāt sūryodayābhyām sūryodayebhyaḥ
Genitivesūryodayasya sūryodayayoḥ sūryodayānām
Locativesūryodaye sūryodayayoḥ sūryodayeṣu

Compound sūryodaya -

Adverb -sūryodayam -sūryodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria