Declension table of sūryaśataka

Deva

NeuterSingularDualPlural
Nominativesūryaśatakam sūryaśatake sūryaśatakāni
Vocativesūryaśataka sūryaśatake sūryaśatakāni
Accusativesūryaśatakam sūryaśatake sūryaśatakāni
Instrumentalsūryaśatakena sūryaśatakābhyām sūryaśatakaiḥ
Dativesūryaśatakāya sūryaśatakābhyām sūryaśatakebhyaḥ
Ablativesūryaśatakāt sūryaśatakābhyām sūryaśatakebhyaḥ
Genitivesūryaśatakasya sūryaśatakayoḥ sūryaśatakānām
Locativesūryaśatake sūryaśatakayoḥ sūryaśatakeṣu

Compound sūryaśataka -

Adverb -sūryaśatakam -sūryaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria