Declension table of ?sūryavatī

Deva

FeminineSingularDualPlural
Nominativesūryavatī sūryavatyau sūryavatyaḥ
Vocativesūryavati sūryavatyau sūryavatyaḥ
Accusativesūryavatīm sūryavatyau sūryavatīḥ
Instrumentalsūryavatyā sūryavatībhyām sūryavatībhiḥ
Dativesūryavatyai sūryavatībhyām sūryavatībhyaḥ
Ablativesūryavatyāḥ sūryavatībhyām sūryavatībhyaḥ
Genitivesūryavatyāḥ sūryavatyoḥ sūryavatīnām
Locativesūryavatyām sūryavatyoḥ sūryavatīṣu

Compound sūryavati - sūryavatī -

Adverb -sūryavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria