Declension table of sūryavāra

Deva

MasculineSingularDualPlural
Nominativesūryavāraḥ sūryavārau sūryavārāḥ
Vocativesūryavāra sūryavārau sūryavārāḥ
Accusativesūryavāram sūryavārau sūryavārān
Instrumentalsūryavāreṇa sūryavārābhyām sūryavāraiḥ sūryavārebhiḥ
Dativesūryavārāya sūryavārābhyām sūryavārebhyaḥ
Ablativesūryavārāt sūryavārābhyām sūryavārebhyaḥ
Genitivesūryavārasya sūryavārayoḥ sūryavārāṇām
Locativesūryavāre sūryavārayoḥ sūryavāreṣu

Compound sūryavāra -

Adverb -sūryavāram -sūryavārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria