Declension table of ?sūryavaṃśinī

Deva

FeminineSingularDualPlural
Nominativesūryavaṃśinī sūryavaṃśinyau sūryavaṃśinyaḥ
Vocativesūryavaṃśini sūryavaṃśinyau sūryavaṃśinyaḥ
Accusativesūryavaṃśinīm sūryavaṃśinyau sūryavaṃśinīḥ
Instrumentalsūryavaṃśinyā sūryavaṃśinībhyām sūryavaṃśinībhiḥ
Dativesūryavaṃśinyai sūryavaṃśinībhyām sūryavaṃśinībhyaḥ
Ablativesūryavaṃśinyāḥ sūryavaṃśinībhyām sūryavaṃśinībhyaḥ
Genitivesūryavaṃśinyāḥ sūryavaṃśinyoḥ sūryavaṃśinīnām
Locativesūryavaṃśinyām sūryavaṃśinyoḥ sūryavaṃśinīṣu

Compound sūryavaṃśini - sūryavaṃśinī -

Adverb -sūryavaṃśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria