Declension table of sūryavaṃśin

Deva

NeuterSingularDualPlural
Nominativesūryavaṃśi sūryavaṃśinī sūryavaṃśīni
Vocativesūryavaṃśin sūryavaṃśi sūryavaṃśinī sūryavaṃśīni
Accusativesūryavaṃśi sūryavaṃśinī sūryavaṃśīni
Instrumentalsūryavaṃśinā sūryavaṃśibhyām sūryavaṃśibhiḥ
Dativesūryavaṃśine sūryavaṃśibhyām sūryavaṃśibhyaḥ
Ablativesūryavaṃśinaḥ sūryavaṃśibhyām sūryavaṃśibhyaḥ
Genitivesūryavaṃśinaḥ sūryavaṃśinoḥ sūryavaṃśinām
Locativesūryavaṃśini sūryavaṃśinoḥ sūryavaṃśiṣu

Compound sūryavaṃśi -

Adverb -sūryavaṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria