Declension table of sūryavaṃśin

Deva

MasculineSingularDualPlural
Nominativesūryavaṃśī sūryavaṃśinau sūryavaṃśinaḥ
Vocativesūryavaṃśin sūryavaṃśinau sūryavaṃśinaḥ
Accusativesūryavaṃśinam sūryavaṃśinau sūryavaṃśinaḥ
Instrumentalsūryavaṃśinā sūryavaṃśibhyām sūryavaṃśibhiḥ
Dativesūryavaṃśine sūryavaṃśibhyām sūryavaṃśibhyaḥ
Ablativesūryavaṃśinaḥ sūryavaṃśibhyām sūryavaṃśibhyaḥ
Genitivesūryavaṃśinaḥ sūryavaṃśinoḥ sūryavaṃśinām
Locativesūryavaṃśini sūryavaṃśinoḥ sūryavaṃśiṣu

Compound sūryavaṃśi -

Adverb -sūryavaṃśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria