सुबन्तावली ?सूर्यसञ्ज्ञ

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यसञ्ज्ञम् सूर्यसञ्ज्ञे सूर्यसञ्ज्ञानि
सम्बोधनम्सूर्यसञ्ज्ञ सूर्यसञ्ज्ञे सूर्यसञ्ज्ञानि
द्वितीयासूर्यसञ्ज्ञम् सूर्यसञ्ज्ञे सूर्यसञ्ज्ञानि
तृतीयासूर्यसञ्ज्ञेन सूर्यसञ्ज्ञाभ्याम् सूर्यसञ्ज्ञैः
चतुर्थीसूर्यसञ्ज्ञाय सूर्यसञ्ज्ञाभ्याम् सूर्यसञ्ज्ञेभ्यः
पञ्चमीसूर्यसञ्ज्ञात् सूर्यसञ्ज्ञाभ्याम् सूर्यसञ्ज्ञेभ्यः
षष्ठीसूर्यसञ्ज्ञस्य सूर्यसञ्ज्ञयोः सूर्यसञ्ज्ञानाम्
सप्तमीसूर्यसञ्ज्ञे सूर्यसञ्ज्ञयोः सूर्यसञ्ज्ञेषु

समास सूर्यसञ्ज्ञ

अव्यय ॰सूर्यसञ्ज्ञम् ॰सूर्यसञ्ज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria