Declension table of sūryaprabha

Deva

MasculineSingularDualPlural
Nominativesūryaprabhaḥ sūryaprabhau sūryaprabhāḥ
Vocativesūryaprabha sūryaprabhau sūryaprabhāḥ
Accusativesūryaprabham sūryaprabhau sūryaprabhān
Instrumentalsūryaprabheṇa sūryaprabhābhyām sūryaprabhaiḥ sūryaprabhebhiḥ
Dativesūryaprabhāya sūryaprabhābhyām sūryaprabhebhyaḥ
Ablativesūryaprabhāt sūryaprabhābhyām sūryaprabhebhyaḥ
Genitivesūryaprabhasya sūryaprabhayoḥ sūryaprabhāṇām
Locativesūryaprabhe sūryaprabhayoḥ sūryaprabheṣu

Compound sūryaprabha -

Adverb -sūryaprabham -sūryaprabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria