सुबन्तावली ?सूर्यपण्डित

Roma

पुमान्एकद्विबहु
प्रथमासूर्यपण्डितः सूर्यपण्डितौ सूर्यपण्डिताः
सम्बोधनम्सूर्यपण्डित सूर्यपण्डितौ सूर्यपण्डिताः
द्वितीयासूर्यपण्डितम् सूर्यपण्डितौ सूर्यपण्डितान्
तृतीयासूर्यपण्डितेन सूर्यपण्डिताभ्याम् सूर्यपण्डितैः सूर्यपण्डितेभिः
चतुर्थीसूर्यपण्डिताय सूर्यपण्डिताभ्याम् सूर्यपण्डितेभ्यः
पञ्चमीसूर्यपण्डितात् सूर्यपण्डिताभ्याम् सूर्यपण्डितेभ्यः
षष्ठीसूर्यपण्डितस्य सूर्यपण्डितयोः सूर्यपण्डितानाम्
सप्तमीसूर्यपण्डिते सूर्यपण्डितयोः सूर्यपण्डितेषु

समास सूर्यपण्डित

अव्यय ॰सूर्यपण्डितम् ॰सूर्यपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria