सुबन्तावली ?सूर्यनन्दन

Roma

पुमान्एकद्विबहु
प्रथमासूर्यनन्दनः सूर्यनन्दनौ सूर्यनन्दनाः
सम्बोधनम्सूर्यनन्दन सूर्यनन्दनौ सूर्यनन्दनाः
द्वितीयासूर्यनन्दनम् सूर्यनन्दनौ सूर्यनन्दनान्
तृतीयासूर्यनन्दनेन सूर्यनन्दनाभ्याम् सूर्यनन्दनैः सूर्यनन्दनेभिः
चतुर्थीसूर्यनन्दनाय सूर्यनन्दनाभ्याम् सूर्यनन्दनेभ्यः
पञ्चमीसूर्यनन्दनात् सूर्यनन्दनाभ्याम् सूर्यनन्दनेभ्यः
षष्ठीसूर्यनन्दनस्य सूर्यनन्दनयोः सूर्यनन्दनानाम्
सप्तमीसूर्यनन्दने सूर्यनन्दनयोः सूर्यनन्दनेषु

समास सूर्यनन्दन

अव्यय ॰सूर्यनन्दनम् ॰सूर्यनन्दनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria