Declension table of sūryanamaskāra

Deva

MasculineSingularDualPlural
Nominativesūryanamaskāraḥ sūryanamaskārau sūryanamaskārāḥ
Vocativesūryanamaskāra sūryanamaskārau sūryanamaskārāḥ
Accusativesūryanamaskāram sūryanamaskārau sūryanamaskārān
Instrumentalsūryanamaskāreṇa sūryanamaskārābhyām sūryanamaskāraiḥ sūryanamaskārebhiḥ
Dativesūryanamaskārāya sūryanamaskārābhyām sūryanamaskārebhyaḥ
Ablativesūryanamaskārāt sūryanamaskārābhyām sūryanamaskārebhyaḥ
Genitivesūryanamaskārasya sūryanamaskārayoḥ sūryanamaskārāṇām
Locativesūryanamaskāre sūryanamaskārayoḥ sūryanamaskāreṣu

Compound sūryanamaskāra -

Adverb -sūryanamaskāram -sūryanamaskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria