सुबन्तावली ?सूर्यनारायणकवच

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यनारायणकवचम् सूर्यनारायणकवचे सूर्यनारायणकवचानि
सम्बोधनम्सूर्यनारायणकवच सूर्यनारायणकवचे सूर्यनारायणकवचानि
द्वितीयासूर्यनारायणकवचम् सूर्यनारायणकवचे सूर्यनारायणकवचानि
तृतीयासूर्यनारायणकवचेन सूर्यनारायणकवचाभ्याम् सूर्यनारायणकवचैः
चतुर्थीसूर्यनारायणकवचाय सूर्यनारायणकवचाभ्याम् सूर्यनारायणकवचेभ्यः
पञ्चमीसूर्यनारायणकवचात् सूर्यनारायणकवचाभ्याम् सूर्यनारायणकवचेभ्यः
षष्ठीसूर्यनारायणकवचस्य सूर्यनारायणकवचयोः सूर्यनारायणकवचानाम्
सप्तमीसूर्यनारायणकवचे सूर्यनारायणकवचयोः सूर्यनारायणकवचेषु

समास सूर्यनारायणकवच

अव्यय ॰सूर्यनारायणकवचम् ॰सूर्यनारायणकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria