Declension table of sūryanāḍī

Deva

FeminineSingularDualPlural
Nominativesūryanāḍī sūryanāḍyau sūryanāḍyaḥ
Vocativesūryanāḍi sūryanāḍyau sūryanāḍyaḥ
Accusativesūryanāḍīm sūryanāḍyau sūryanāḍīḥ
Instrumentalsūryanāḍyā sūryanāḍībhyām sūryanāḍībhiḥ
Dativesūryanāḍyai sūryanāḍībhyām sūryanāḍībhyaḥ
Ablativesūryanāḍyāḥ sūryanāḍībhyām sūryanāḍībhyaḥ
Genitivesūryanāḍyāḥ sūryanāḍyoḥ sūryanāḍīnām
Locativesūryanāḍyām sūryanāḍyoḥ sūryanāḍīṣu

Compound sūryanāḍi - sūryanāḍī -

Adverb -sūryanāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria