Declension table of ?sūryampaśyā

Deva

FeminineSingularDualPlural
Nominativesūryampaśyā sūryampaśye sūryampaśyāḥ
Vocativesūryampaśye sūryampaśye sūryampaśyāḥ
Accusativesūryampaśyām sūryampaśye sūryampaśyāḥ
Instrumentalsūryampaśyayā sūryampaśyābhyām sūryampaśyābhiḥ
Dativesūryampaśyāyai sūryampaśyābhyām sūryampaśyābhyaḥ
Ablativesūryampaśyāyāḥ sūryampaśyābhyām sūryampaśyābhyaḥ
Genitivesūryampaśyāyāḥ sūryampaśyayoḥ sūryampaśyānām
Locativesūryampaśyāyām sūryampaśyayoḥ sūryampaśyāsu

Adverb -sūryampaśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria