Declension table of sūryampaśya

Deva

NeuterSingularDualPlural
Nominativesūryampaśyam sūryampaśye sūryampaśyāni
Vocativesūryampaśya sūryampaśye sūryampaśyāni
Accusativesūryampaśyam sūryampaśye sūryampaśyāni
Instrumentalsūryampaśyena sūryampaśyābhyām sūryampaśyaiḥ
Dativesūryampaśyāya sūryampaśyābhyām sūryampaśyebhyaḥ
Ablativesūryampaśyāt sūryampaśyābhyām sūryampaśyebhyaḥ
Genitivesūryampaśyasya sūryampaśyayoḥ sūryampaśyānām
Locativesūryampaśye sūryampaśyayoḥ sūryampaśyeṣu

Compound sūryampaśya -

Adverb -sūryampaśyam -sūryampaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria