Declension table of sūryampaśya

Deva

MasculineSingularDualPlural
Nominativesūryampaśyaḥ sūryampaśyau sūryampaśyāḥ
Vocativesūryampaśya sūryampaśyau sūryampaśyāḥ
Accusativesūryampaśyam sūryampaśyau sūryampaśyān
Instrumentalsūryampaśyena sūryampaśyābhyām sūryampaśyaiḥ sūryampaśyebhiḥ
Dativesūryampaśyāya sūryampaśyābhyām sūryampaśyebhyaḥ
Ablativesūryampaśyāt sūryampaśyābhyām sūryampaśyebhyaḥ
Genitivesūryampaśyasya sūryampaśyayoḥ sūryampaśyānām
Locativesūryampaśye sūryampaśyayoḥ sūryampaśyeṣu

Compound sūryampaśya -

Adverb -sūryampaśyam -sūryampaśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria