Declension table of sūryamatī

Deva

FeminineSingularDualPlural
Nominativesūryamatī sūryamatyau sūryamatyaḥ
Vocativesūryamati sūryamatyau sūryamatyaḥ
Accusativesūryamatīm sūryamatyau sūryamatīḥ
Instrumentalsūryamatyā sūryamatībhyām sūryamatībhiḥ
Dativesūryamatyai sūryamatībhyām sūryamatībhyaḥ
Ablativesūryamatyāḥ sūryamatībhyām sūryamatībhyaḥ
Genitivesūryamatyāḥ sūryamatyoḥ sūryamatīnām
Locativesūryamatyām sūryamatyoḥ sūryamatīṣu

Compound sūryamati - sūryamatī -

Adverb -sūryamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria