Declension table of sūryamat

Deva

NeuterSingularDualPlural
Nominativesūryamat sūryamantī sūryamatī sūryamanti
Vocativesūryamat sūryamantī sūryamatī sūryamanti
Accusativesūryamat sūryamantī sūryamatī sūryamanti
Instrumentalsūryamatā sūryamadbhyām sūryamadbhiḥ
Dativesūryamate sūryamadbhyām sūryamadbhyaḥ
Ablativesūryamataḥ sūryamadbhyām sūryamadbhyaḥ
Genitivesūryamataḥ sūryamatoḥ sūryamatām
Locativesūryamati sūryamatoḥ sūryamatsu

Adverb -sūryamatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria