Declension table of sūryamat

Deva

MasculineSingularDualPlural
Nominativesūryamān sūryamantau sūryamantaḥ
Vocativesūryaman sūryamantau sūryamantaḥ
Accusativesūryamantam sūryamantau sūryamataḥ
Instrumentalsūryamatā sūryamadbhyām sūryamadbhiḥ
Dativesūryamate sūryamadbhyām sūryamadbhyaḥ
Ablativesūryamataḥ sūryamadbhyām sūryamadbhyaḥ
Genitivesūryamataḥ sūryamatoḥ sūryamatām
Locativesūryamati sūryamatoḥ sūryamatsu

Compound sūryamat -

Adverb -sūryamantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria