Declension table of sūryakānta

Deva

MasculineSingularDualPlural
Nominativesūryakāntaḥ sūryakāntau sūryakāntāḥ
Vocativesūryakānta sūryakāntau sūryakāntāḥ
Accusativesūryakāntam sūryakāntau sūryakāntān
Instrumentalsūryakāntena sūryakāntābhyām sūryakāntaiḥ sūryakāntebhiḥ
Dativesūryakāntāya sūryakāntābhyām sūryakāntebhyaḥ
Ablativesūryakāntāt sūryakāntābhyām sūryakāntebhyaḥ
Genitivesūryakāntasya sūryakāntayoḥ sūryakāntānām
Locativesūryakānte sūryakāntayoḥ sūryakānteṣu

Compound sūryakānta -

Adverb -sūryakāntam -sūryakāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria