Declension table of sūryagraha

Deva

MasculineSingularDualPlural
Nominativesūryagrahaḥ sūryagrahau sūryagrahāḥ
Vocativesūryagraha sūryagrahau sūryagrahāḥ
Accusativesūryagraham sūryagrahau sūryagrahān
Instrumentalsūryagraheṇa sūryagrahābhyām sūryagrahaiḥ sūryagrahebhiḥ
Dativesūryagrahāya sūryagrahābhyām sūryagrahebhyaḥ
Ablativesūryagrahāt sūryagrahābhyām sūryagrahebhyaḥ
Genitivesūryagrahasya sūryagrahayoḥ sūryagrahāṇām
Locativesūryagrahe sūryagrahayoḥ sūryagraheṣu

Compound sūryagraha -

Adverb -sūryagraham -sūryagrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria